Declension table of ?surīya

Deva

MasculineSingularDualPlural
Nominativesurīyaḥ surīyau surīyāḥ
Vocativesurīya surīyau surīyāḥ
Accusativesurīyam surīyau surīyān
Instrumentalsurīyeṇa surīyābhyām surīyaiḥ surīyebhiḥ
Dativesurīyāya surīyābhyām surīyebhyaḥ
Ablativesurīyāt surīyābhyām surīyebhyaḥ
Genitivesurīyasya surīyayoḥ surīyāṇām
Locativesurīye surīyayoḥ surīyeṣu

Compound surīya -

Adverb -surīyam -surīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria