Declension table of ?surī

Deva

FeminineSingularDualPlural
Nominativesurī suryau suryaḥ
Vocativesuri suryau suryaḥ
Accusativesurīm suryau surīḥ
Instrumentalsuryā surībhyām surībhiḥ
Dativesuryai surībhyām surībhyaḥ
Ablativesuryāḥ surībhyām surībhyaḥ
Genitivesuryāḥ suryoḥ surīṇām
Locativesuryām suryoḥ surīṣu

Compound suri - surī -

Adverb -suri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria