Declension table of ?sureśvaradhanus

Deva

NeuterSingularDualPlural
Nominativesureśvaradhanuḥ sureśvaradhanuṣī sureśvaradhanūṃṣi
Vocativesureśvaradhanuḥ sureśvaradhanuṣī sureśvaradhanūṃṣi
Accusativesureśvaradhanuḥ sureśvaradhanuṣī sureśvaradhanūṃṣi
Instrumentalsureśvaradhanuṣā sureśvaradhanurbhyām sureśvaradhanurbhiḥ
Dativesureśvaradhanuṣe sureśvaradhanurbhyām sureśvaradhanurbhyaḥ
Ablativesureśvaradhanuṣaḥ sureśvaradhanurbhyām sureśvaradhanurbhyaḥ
Genitivesureśvaradhanuṣaḥ sureśvaradhanuṣoḥ sureśvaradhanuṣām
Locativesureśvaradhanuṣi sureśvaradhanuṣoḥ sureśvaradhanuḥṣu

Compound sureśvaradhanus -

Adverb -sureśvaradhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria