Declension table of ?surendrapūjya

Deva

MasculineSingularDualPlural
Nominativesurendrapūjyaḥ surendrapūjyau surendrapūjyāḥ
Vocativesurendrapūjya surendrapūjyau surendrapūjyāḥ
Accusativesurendrapūjyam surendrapūjyau surendrapūjyān
Instrumentalsurendrapūjyena surendrapūjyābhyām surendrapūjyaiḥ surendrapūjyebhiḥ
Dativesurendrapūjyāya surendrapūjyābhyām surendrapūjyebhyaḥ
Ablativesurendrapūjyāt surendrapūjyābhyām surendrapūjyebhyaḥ
Genitivesurendrapūjyasya surendrapūjyayoḥ surendrapūjyānām
Locativesurendrapūjye surendrapūjyayoḥ surendrapūjyeṣu

Compound surendrapūjya -

Adverb -surendrapūjyam -surendrapūjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria