Declension table of ?sureṣṭaka

Deva

NeuterSingularDualPlural
Nominativesureṣṭakam sureṣṭake sureṣṭakāni
Vocativesureṣṭaka sureṣṭake sureṣṭakāni
Accusativesureṣṭakam sureṣṭake sureṣṭakāni
Instrumentalsureṣṭakena sureṣṭakābhyām sureṣṭakaiḥ
Dativesureṣṭakāya sureṣṭakābhyām sureṣṭakebhyaḥ
Ablativesureṣṭakāt sureṣṭakābhyām sureṣṭakebhyaḥ
Genitivesureṣṭakasya sureṣṭakayoḥ sureṣṭakānām
Locativesureṣṭake sureṣṭakayoḥ sureṣṭakeṣu

Compound sureṣṭaka -

Adverb -sureṣṭakam -sureṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria