Declension table of ?suraśvetā

Deva

FeminineSingularDualPlural
Nominativesuraśvetā suraśvete suraśvetāḥ
Vocativesuraśvete suraśvete suraśvetāḥ
Accusativesuraśvetām suraśvete suraśvetāḥ
Instrumentalsuraśvetayā suraśvetābhyām suraśvetābhiḥ
Dativesuraśvetāyai suraśvetābhyām suraśvetābhyaḥ
Ablativesuraśvetāyāḥ suraśvetābhyām suraśvetābhyaḥ
Genitivesuraśvetāyāḥ suraśvetayoḥ suraśvetānām
Locativesuraśvetāyām suraśvetayoḥ suraśvetāsu

Adverb -suraśvetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria