Declension table of ?suraśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativesuraśreṣṭhā suraśreṣṭhe suraśreṣṭhāḥ
Vocativesuraśreṣṭhe suraśreṣṭhe suraśreṣṭhāḥ
Accusativesuraśreṣṭhām suraśreṣṭhe suraśreṣṭhāḥ
Instrumentalsuraśreṣṭhayā suraśreṣṭhābhyām suraśreṣṭhābhiḥ
Dativesuraśreṣṭhāyai suraśreṣṭhābhyām suraśreṣṭhābhyaḥ
Ablativesuraśreṣṭhāyāḥ suraśreṣṭhābhyām suraśreṣṭhābhyaḥ
Genitivesuraśreṣṭhāyāḥ suraśreṣṭhayoḥ suraśreṣṭhānām
Locativesuraśreṣṭhāyām suraśreṣṭhayoḥ suraśreṣṭhāsu

Adverb -suraśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria