Declension table of ?suraśatruhan

Deva

MasculineSingularDualPlural
Nominativesuraśatruhā suraśatruhaṇau suraśatruhaṇaḥ
Vocativesuraśatruhan suraśatruhaṇau suraśatruhaṇaḥ
Accusativesuraśatruhaṇam suraśatruhaṇau suraśatrughnaḥ
Instrumentalsuraśatrughnā suraśatruhabhyām suraśatruhabhiḥ
Dativesuraśatrughne suraśatruhabhyām suraśatruhabhyaḥ
Ablativesuraśatrughnaḥ suraśatruhabhyām suraśatruhabhyaḥ
Genitivesuraśatrughnaḥ suraśatrughnoḥ suraśatrughnām
Locativesuraśatruhaṇi suraśatrughni suraśatrughnoḥ suraśatruhasu

Adverb -suraśatruhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria