Declension table of ?suravilāsinī

Deva

FeminineSingularDualPlural
Nominativesuravilāsinī suravilāsinyau suravilāsinyaḥ
Vocativesuravilāsini suravilāsinyau suravilāsinyaḥ
Accusativesuravilāsinīm suravilāsinyau suravilāsinīḥ
Instrumentalsuravilāsinyā suravilāsinībhyām suravilāsinībhiḥ
Dativesuravilāsinyai suravilāsinībhyām suravilāsinībhyaḥ
Ablativesuravilāsinyāḥ suravilāsinībhyām suravilāsinībhyaḥ
Genitivesuravilāsinyāḥ suravilāsinyoḥ suravilāsinīnām
Locativesuravilāsinyām suravilāsinyoḥ suravilāsinīṣu

Compound suravilāsini - suravilāsinī -

Adverb -suravilāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria