Declension table of ?suravīthī

Deva

FeminineSingularDualPlural
Nominativesuravīthī suravīthyau suravīthyaḥ
Vocativesuravīthi suravīthyau suravīthyaḥ
Accusativesuravīthīm suravīthyau suravīthīḥ
Instrumentalsuravīthyā suravīthībhyām suravīthībhiḥ
Dativesuravīthyai suravīthībhyām suravīthībhyaḥ
Ablativesuravīthyāḥ suravīthībhyām suravīthībhyaḥ
Genitivesuravīthyāḥ suravīthyoḥ suravīthīnām
Locativesuravīthyām suravīthyoḥ suravīthīṣu

Compound suravīthi - suravīthī -

Adverb -suravīthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria