Declension table of ?suraveśman

Deva

NeuterSingularDualPlural
Nominativesuraveśma suraveśmanī suraveśmāni
Vocativesuraveśman suraveśma suraveśmanī suraveśmāni
Accusativesuraveśma suraveśmanī suraveśmāni
Instrumentalsuraveśmanā suraveśmabhyām suraveśmabhiḥ
Dativesuraveśmane suraveśmabhyām suraveśmabhyaḥ
Ablativesuraveśmanaḥ suraveśmabhyām suraveśmabhyaḥ
Genitivesuraveśmanaḥ suraveśmanoḥ suraveśmanām
Locativesuraveśmani suraveśmanoḥ suraveśmasu

Compound suraveśma -

Adverb -suraveśma -suraveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria