Declension table of ?suravartman

Deva

NeuterSingularDualPlural
Nominativesuravartma suravartmanī suravartmāni
Vocativesuravartman suravartma suravartmanī suravartmāni
Accusativesuravartma suravartmanī suravartmāni
Instrumentalsuravartmanā suravartmabhyām suravartmabhiḥ
Dativesuravartmane suravartmabhyām suravartmabhyaḥ
Ablativesuravartmanaḥ suravartmabhyām suravartmabhyaḥ
Genitivesuravartmanaḥ suravartmanoḥ suravartmanām
Locativesuravartmani suravartmanoḥ suravartmasu

Compound suravartma -

Adverb -suravartma -suravartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria