Declension table of ?suravaranagara

Deva

NeuterSingularDualPlural
Nominativesuravaranagaram suravaranagare suravaranagarāṇi
Vocativesuravaranagara suravaranagare suravaranagarāṇi
Accusativesuravaranagaram suravaranagare suravaranagarāṇi
Instrumentalsuravaranagareṇa suravaranagarābhyām suravaranagaraiḥ
Dativesuravaranagarāya suravaranagarābhyām suravaranagarebhyaḥ
Ablativesuravaranagarāt suravaranagarābhyām suravaranagarebhyaḥ
Genitivesuravaranagarasya suravaranagarayoḥ suravaranagarāṇām
Locativesuravaranagare suravaranagarayoḥ suravaranagareṣu

Compound suravaranagara -

Adverb -suravaranagaram -suravaranagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria