Declension table of ?suravāhinī

Deva

FeminineSingularDualPlural
Nominativesuravāhinī suravāhinyau suravāhinyaḥ
Vocativesuravāhini suravāhinyau suravāhinyaḥ
Accusativesuravāhinīm suravāhinyau suravāhinīḥ
Instrumentalsuravāhinyā suravāhinībhyām suravāhinībhiḥ
Dativesuravāhinyai suravāhinībhyām suravāhinībhyaḥ
Ablativesuravāhinyāḥ suravāhinībhyām suravāhinībhyaḥ
Genitivesuravāhinyāḥ suravāhinyoḥ suravāhinīnām
Locativesuravāhinyām suravāhinyoḥ suravāhinīṣu

Compound suravāhini - suravāhinī -

Adverb -suravāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria