Declension table of ?suratoṣaka

Deva

MasculineSingularDualPlural
Nominativesuratoṣakaḥ suratoṣakau suratoṣakāḥ
Vocativesuratoṣaka suratoṣakau suratoṣakāḥ
Accusativesuratoṣakam suratoṣakau suratoṣakān
Instrumentalsuratoṣakeṇa suratoṣakābhyām suratoṣakaiḥ suratoṣakebhiḥ
Dativesuratoṣakāya suratoṣakābhyām suratoṣakebhyaḥ
Ablativesuratoṣakāt suratoṣakābhyām suratoṣakebhyaḥ
Genitivesuratoṣakasya suratoṣakayoḥ suratoṣakāṇām
Locativesuratoṣake suratoṣakayoḥ suratoṣakeṣu

Compound suratoṣaka -

Adverb -suratoṣakam -suratoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria