Declension table of ?suratimiśra

Deva

MasculineSingularDualPlural
Nominativesuratimiśraḥ suratimiśrau suratimiśrāḥ
Vocativesuratimiśra suratimiśrau suratimiśrāḥ
Accusativesuratimiśram suratimiśrau suratimiśrān
Instrumentalsuratimiśreṇa suratimiśrābhyām suratimiśraiḥ suratimiśrebhiḥ
Dativesuratimiśrāya suratimiśrābhyām suratimiśrebhyaḥ
Ablativesuratimiśrāt suratimiśrābhyām suratimiśrebhyaḥ
Genitivesuratimiśrasya suratimiśrayoḥ suratimiśrāṇām
Locativesuratimiśre suratimiśrayoḥ suratimiśreṣu

Compound suratimiśra -

Adverb -suratimiśram -suratimiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria