Declension table of ?surati

Deva

FeminineSingularDualPlural
Nominativesuratiḥ suratī suratayaḥ
Vocativesurate suratī suratayaḥ
Accusativesuratim suratī suratīḥ
Instrumentalsuratyā suratibhyām suratibhiḥ
Dativesuratyai surataye suratibhyām suratibhyaḥ
Ablativesuratyāḥ surateḥ suratibhyām suratibhyaḥ
Genitivesuratyāḥ surateḥ suratyoḥ suratīnām
Locativesuratyām suratau suratyoḥ suratiṣu

Compound surati -

Adverb -surati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria