Declension table of ?surathākāra

Deva

NeuterSingularDualPlural
Nominativesurathākāram surathākāre surathākārāṇi
Vocativesurathākāra surathākāre surathākārāṇi
Accusativesurathākāram surathākāre surathākārāṇi
Instrumentalsurathākāreṇa surathākārābhyām surathākāraiḥ
Dativesurathākārāya surathākārābhyām surathākārebhyaḥ
Ablativesurathākārāt surathākārābhyām surathākārebhyaḥ
Genitivesurathākārasya surathākārayoḥ surathākārāṇām
Locativesurathākāre surathākārayoḥ surathākāreṣu

Compound surathākāra -

Adverb -surathākāram -surathākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria