Declension table of ?suratavyāpārajātaśramā

Deva

FeminineSingularDualPlural
Nominativesuratavyāpārajātaśramā suratavyāpārajātaśrame suratavyāpārajātaśramāḥ
Vocativesuratavyāpārajātaśrame suratavyāpārajātaśrame suratavyāpārajātaśramāḥ
Accusativesuratavyāpārajātaśramām suratavyāpārajātaśrame suratavyāpārajātaśramāḥ
Instrumentalsuratavyāpārajātaśramayā suratavyāpārajātaśramābhyām suratavyāpārajātaśramābhiḥ
Dativesuratavyāpārajātaśramāyai suratavyāpārajātaśramābhyām suratavyāpārajātaśramābhyaḥ
Ablativesuratavyāpārajātaśramāyāḥ suratavyāpārajātaśramābhyām suratavyāpārajātaśramābhyaḥ
Genitivesuratavyāpārajātaśramāyāḥ suratavyāpārajātaśramayoḥ suratavyāpārajātaśramāṇām
Locativesuratavyāpārajātaśramāyām suratavyāpārajātaśramayoḥ suratavyāpārajātaśramāsu

Adverb -suratavyāpārajātaśramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria