Declension table of ?suratavyāpārajātaśrama

Deva

NeuterSingularDualPlural
Nominativesuratavyāpārajātaśramam suratavyāpārajātaśrame suratavyāpārajātaśramāṇi
Vocativesuratavyāpārajātaśrama suratavyāpārajātaśrame suratavyāpārajātaśramāṇi
Accusativesuratavyāpārajātaśramam suratavyāpārajātaśrame suratavyāpārajātaśramāṇi
Instrumentalsuratavyāpārajātaśrameṇa suratavyāpārajātaśramābhyām suratavyāpārajātaśramaiḥ
Dativesuratavyāpārajātaśramāya suratavyāpārajātaśramābhyām suratavyāpārajātaśramebhyaḥ
Ablativesuratavyāpārajātaśramāt suratavyāpārajātaśramābhyām suratavyāpārajātaśramebhyaḥ
Genitivesuratavyāpārajātaśramasya suratavyāpārajātaśramayoḥ suratavyāpārajātaśramāṇām
Locativesuratavyāpārajātaśrame suratavyāpārajātaśramayoḥ suratavyāpārajātaśrameṣu

Compound suratavyāpārajātaśrama -

Adverb -suratavyāpārajātaśramam -suratavyāpārajātaśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria