Declension table of ?suratavyāpārajātaśrama

Deva

MasculineSingularDualPlural
Nominativesuratavyāpārajātaśramaḥ suratavyāpārajātaśramau suratavyāpārajātaśramāḥ
Vocativesuratavyāpārajātaśrama suratavyāpārajātaśramau suratavyāpārajātaśramāḥ
Accusativesuratavyāpārajātaśramam suratavyāpārajātaśramau suratavyāpārajātaśramān
Instrumentalsuratavyāpārajātaśrameṇa suratavyāpārajātaśramābhyām suratavyāpārajātaśramaiḥ suratavyāpārajātaśramebhiḥ
Dativesuratavyāpārajātaśramāya suratavyāpārajātaśramābhyām suratavyāpārajātaśramebhyaḥ
Ablativesuratavyāpārajātaśramāt suratavyāpārajātaśramābhyām suratavyāpārajātaśramebhyaḥ
Genitivesuratavyāpārajātaśramasya suratavyāpārajātaśramayoḥ suratavyāpārajātaśramāṇām
Locativesuratavyāpārajātaśrame suratavyāpārajātaśramayoḥ suratavyāpārajātaśrameṣu

Compound suratavyāpārajātaśrama -

Adverb -suratavyāpārajātaśramam -suratavyāpārajātaśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria