Declension table of ?surataviśeṣa

Deva

MasculineSingularDualPlural
Nominativesurataviśeṣaḥ surataviśeṣau surataviśeṣāḥ
Vocativesurataviśeṣa surataviśeṣau surataviśeṣāḥ
Accusativesurataviśeṣam surataviśeṣau surataviśeṣān
Instrumentalsurataviśeṣeṇa surataviśeṣābhyām surataviśeṣaiḥ surataviśeṣebhiḥ
Dativesurataviśeṣāya surataviśeṣābhyām surataviśeṣebhyaḥ
Ablativesurataviśeṣāt surataviśeṣābhyām surataviśeṣebhyaḥ
Genitivesurataviśeṣasya surataviśeṣayoḥ surataviśeṣāṇām
Locativesurataviśeṣe surataviśeṣayoḥ surataviśeṣeṣu

Compound surataviśeṣa -

Adverb -surataviśeṣam -surataviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria