Declension table of ?suratavidhi

Deva

MasculineSingularDualPlural
Nominativesuratavidhiḥ suratavidhī suratavidhayaḥ
Vocativesuratavidhe suratavidhī suratavidhayaḥ
Accusativesuratavidhim suratavidhī suratavidhīn
Instrumentalsuratavidhinā suratavidhibhyām suratavidhibhiḥ
Dativesuratavidhaye suratavidhibhyām suratavidhibhyaḥ
Ablativesuratavidheḥ suratavidhibhyām suratavidhibhyaḥ
Genitivesuratavidheḥ suratavidhyoḥ suratavidhīnām
Locativesuratavidhau suratavidhyoḥ suratavidhiṣu

Compound suratavidhi -

Adverb -suratavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria