Declension table of ?suratatālī

Deva

FeminineSingularDualPlural
Nominativesuratatālī suratatālyau suratatālyaḥ
Vocativesuratatāli suratatālyau suratatālyaḥ
Accusativesuratatālīm suratatālyau suratatālīḥ
Instrumentalsuratatālyā suratatālībhyām suratatālībhiḥ
Dativesuratatālyai suratatālībhyām suratatālībhyaḥ
Ablativesuratatālyāḥ suratatālībhyām suratatālībhyaḥ
Genitivesuratatālyāḥ suratatālyoḥ suratatālīnām
Locativesuratatālyām suratatālyoḥ suratatālīṣu

Compound suratatāli - suratatālī -

Adverb -suratatāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria