Declension table of ?surataraṅgin

Deva

NeuterSingularDualPlural
Nominativesurataraṅgi surataraṅgiṇī surataraṅgīṇi
Vocativesurataraṅgin surataraṅgi surataraṅgiṇī surataraṅgīṇi
Accusativesurataraṅgi surataraṅgiṇī surataraṅgīṇi
Instrumentalsurataraṅgiṇā surataraṅgibhyām surataraṅgibhiḥ
Dativesurataraṅgiṇe surataraṅgibhyām surataraṅgibhyaḥ
Ablativesurataraṅgiṇaḥ surataraṅgibhyām surataraṅgibhyaḥ
Genitivesurataraṅgiṇaḥ surataraṅgiṇoḥ surataraṅgiṇām
Locativesurataraṅgiṇi surataraṅgiṇoḥ surataraṅgiṣu

Compound surataraṅgi -

Adverb -surataraṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria