Declension table of ?surataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativesurataraṅgiṇī surataraṅgiṇyau surataraṅgiṇyaḥ
Vocativesurataraṅgiṇi surataraṅgiṇyau surataraṅgiṇyaḥ
Accusativesurataraṅgiṇīm surataraṅgiṇyau surataraṅgiṇīḥ
Instrumentalsurataraṅgiṇyā surataraṅgiṇībhyām surataraṅgiṇībhiḥ
Dativesurataraṅgiṇyai surataraṅgiṇībhyām surataraṅgiṇībhyaḥ
Ablativesurataraṅgiṇyāḥ surataraṅgiṇībhyām surataraṅgiṇībhyaḥ
Genitivesurataraṅgiṇyāḥ surataraṅgiṇyoḥ surataraṅgiṇīnām
Locativesurataraṅgiṇyām surataraṅgiṇyoḥ surataraṅgiṇīṣu

Compound surataraṅgiṇi - surataraṅgiṇī -

Adverb -surataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria