Declension table of ?suratapriya

Deva

MasculineSingularDualPlural
Nominativesuratapriyaḥ suratapriyau suratapriyāḥ
Vocativesuratapriya suratapriyau suratapriyāḥ
Accusativesuratapriyam suratapriyau suratapriyān
Instrumentalsuratapriyeṇa suratapriyābhyām suratapriyaiḥ suratapriyebhiḥ
Dativesuratapriyāya suratapriyābhyām suratapriyebhyaḥ
Ablativesuratapriyāt suratapriyābhyām suratapriyebhyaḥ
Genitivesuratapriyasya suratapriyayoḥ suratapriyāṇām
Locativesuratapriye suratapriyayoḥ suratapriyeṣu

Compound suratapriya -

Adverb -suratapriyam -suratapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria