Declension table of ?surataprasaṅginī

Deva

FeminineSingularDualPlural
Nominativesurataprasaṅginī surataprasaṅginyau surataprasaṅginyaḥ
Vocativesurataprasaṅgini surataprasaṅginyau surataprasaṅginyaḥ
Accusativesurataprasaṅginīm surataprasaṅginyau surataprasaṅginīḥ
Instrumentalsurataprasaṅginyā surataprasaṅginībhyām surataprasaṅginībhiḥ
Dativesurataprasaṅginyai surataprasaṅginībhyām surataprasaṅginībhyaḥ
Ablativesurataprasaṅginyāḥ surataprasaṅginībhyām surataprasaṅginībhyaḥ
Genitivesurataprasaṅginyāḥ surataprasaṅginyoḥ surataprasaṅginīnām
Locativesurataprasaṅginyām surataprasaṅginyoḥ surataprasaṅginīṣu

Compound surataprasaṅgini - surataprasaṅginī -

Adverb -surataprasaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria