Declension table of ?surataprasaṅgin

Deva

MasculineSingularDualPlural
Nominativesurataprasaṅgī surataprasaṅginau surataprasaṅginaḥ
Vocativesurataprasaṅgin surataprasaṅginau surataprasaṅginaḥ
Accusativesurataprasaṅginam surataprasaṅginau surataprasaṅginaḥ
Instrumentalsurataprasaṅginā surataprasaṅgibhyām surataprasaṅgibhiḥ
Dativesurataprasaṅgine surataprasaṅgibhyām surataprasaṅgibhyaḥ
Ablativesurataprasaṅginaḥ surataprasaṅgibhyām surataprasaṅgibhyaḥ
Genitivesurataprasaṅginaḥ surataprasaṅginoḥ surataprasaṅginām
Locativesurataprasaṅgini surataprasaṅginoḥ surataprasaṅgiṣu

Compound surataprasaṅgi -

Adverb -surataprasaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria