Declension table of ?surataprasaṅga

Deva

MasculineSingularDualPlural
Nominativesurataprasaṅgaḥ surataprasaṅgau surataprasaṅgāḥ
Vocativesurataprasaṅga surataprasaṅgau surataprasaṅgāḥ
Accusativesurataprasaṅgam surataprasaṅgau surataprasaṅgān
Instrumentalsurataprasaṅgena surataprasaṅgābhyām surataprasaṅgaiḥ surataprasaṅgebhiḥ
Dativesurataprasaṅgāya surataprasaṅgābhyām surataprasaṅgebhyaḥ
Ablativesurataprasaṅgāt surataprasaṅgābhyām surataprasaṅgebhyaḥ
Genitivesurataprasaṅgasya surataprasaṅgayoḥ surataprasaṅgānām
Locativesurataprasaṅge surataprasaṅgayoḥ surataprasaṅgeṣu

Compound surataprasaṅga -

Adverb -surataprasaṅgam -surataprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria