Declension table of ?suratapradīpa

Deva

MasculineSingularDualPlural
Nominativesuratapradīpaḥ suratapradīpau suratapradīpāḥ
Vocativesuratapradīpa suratapradīpau suratapradīpāḥ
Accusativesuratapradīpam suratapradīpau suratapradīpān
Instrumentalsuratapradīpena suratapradīpābhyām suratapradīpaiḥ suratapradīpebhiḥ
Dativesuratapradīpāya suratapradīpābhyām suratapradīpebhyaḥ
Ablativesuratapradīpāt suratapradīpābhyām suratapradīpebhyaḥ
Genitivesuratapradīpasya suratapradīpayoḥ suratapradīpānām
Locativesuratapradīpe suratapradīpayoḥ suratapradīpeṣu

Compound suratapradīpa -

Adverb -suratapradīpam -suratapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria