Declension table of ?suratanivṛtti

Deva

FeminineSingularDualPlural
Nominativesuratanivṛttiḥ suratanivṛttī suratanivṛttayaḥ
Vocativesuratanivṛtte suratanivṛttī suratanivṛttayaḥ
Accusativesuratanivṛttim suratanivṛttī suratanivṛttīḥ
Instrumentalsuratanivṛttyā suratanivṛttibhyām suratanivṛttibhiḥ
Dativesuratanivṛttyai suratanivṛttaye suratanivṛttibhyām suratanivṛttibhyaḥ
Ablativesuratanivṛttyāḥ suratanivṛtteḥ suratanivṛttibhyām suratanivṛttibhyaḥ
Genitivesuratanivṛttyāḥ suratanivṛtteḥ suratanivṛttyoḥ suratanivṛttīnām
Locativesuratanivṛttyām suratanivṛttau suratanivṛttyoḥ suratanivṛttiṣu

Compound suratanivṛtti -

Adverb -suratanivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria