Declension table of ?suratamṛditā

Deva

FeminineSingularDualPlural
Nominativesuratamṛditā suratamṛdite suratamṛditāḥ
Vocativesuratamṛdite suratamṛdite suratamṛditāḥ
Accusativesuratamṛditām suratamṛdite suratamṛditāḥ
Instrumentalsuratamṛditayā suratamṛditābhyām suratamṛditābhiḥ
Dativesuratamṛditāyai suratamṛditābhyām suratamṛditābhyaḥ
Ablativesuratamṛditāyāḥ suratamṛditābhyām suratamṛditābhyaḥ
Genitivesuratamṛditāyāḥ suratamṛditayoḥ suratamṛditānām
Locativesuratamṛditāyām suratamṛditayoḥ suratamṛditāsu

Adverb -suratamṛditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria