Declension table of ?suratajanita

Deva

NeuterSingularDualPlural
Nominativesuratajanitam suratajanite suratajanitāni
Vocativesuratajanita suratajanite suratajanitāni
Accusativesuratajanitam suratajanite suratajanitāni
Instrumentalsuratajanitena suratajanitābhyām suratajanitaiḥ
Dativesuratajanitāya suratajanitābhyām suratajanitebhyaḥ
Ablativesuratajanitāt suratajanitābhyām suratajanitebhyaḥ
Genitivesuratajanitasya suratajanitayoḥ suratajanitānām
Locativesuratajanite suratajanitayoḥ suratajaniteṣu

Compound suratajanita -

Adverb -suratajanitam -suratajanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria