Declension table of ?surataglāni

Deva

FeminineSingularDualPlural
Nominativesurataglāniḥ surataglānī surataglānayaḥ
Vocativesurataglāne surataglānī surataglānayaḥ
Accusativesurataglānim surataglānī surataglānīḥ
Instrumentalsurataglānyā surataglānibhyām surataglānibhiḥ
Dativesurataglānyai surataglānaye surataglānibhyām surataglānibhyaḥ
Ablativesurataglānyāḥ surataglāneḥ surataglānibhyām surataglānibhyaḥ
Genitivesurataglānyāḥ surataglāneḥ surataglānyoḥ surataglānīnām
Locativesurataglānyām surataglānau surataglānyoḥ surataglāniṣu

Compound surataglāni -

Adverb -surataglāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria