Declension table of ?suratabheda

Deva

MasculineSingularDualPlural
Nominativesuratabhedaḥ suratabhedau suratabhedāḥ
Vocativesuratabheda suratabhedau suratabhedāḥ
Accusativesuratabhedam suratabhedau suratabhedān
Instrumentalsuratabhedena suratabhedābhyām suratabhedaiḥ suratabhedebhiḥ
Dativesuratabhedāya suratabhedābhyām suratabhedebhyaḥ
Ablativesuratabhedāt suratabhedābhyām suratabhedebhyaḥ
Genitivesuratabhedasya suratabhedayoḥ suratabhedānām
Locativesuratabhede suratabhedayoḥ suratabhedeṣu

Compound suratabheda -

Adverb -suratabhedam -suratabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria