Declension table of ?surasuta

Deva

MasculineSingularDualPlural
Nominativesurasutaḥ surasutau surasutāḥ
Vocativesurasuta surasutau surasutāḥ
Accusativesurasutam surasutau surasutān
Instrumentalsurasutena surasutābhyām surasutaiḥ surasutebhiḥ
Dativesurasutāya surasutābhyām surasutebhyaḥ
Ablativesurasutāt surasutābhyām surasutebhyaḥ
Genitivesurasutasya surasutayoḥ surasutānām
Locativesurasute surasutayoḥ surasuteṣu

Compound surasuta -

Adverb -surasutam -surasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria