Declension table of ?surasasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesurasasaṅgrahaḥ surasasaṅgrahau surasasaṅgrahāḥ
Vocativesurasasaṅgraha surasasaṅgrahau surasasaṅgrahāḥ
Accusativesurasasaṅgraham surasasaṅgrahau surasasaṅgrahān
Instrumentalsurasasaṅgraheṇa surasasaṅgrahābhyām surasasaṅgrahaiḥ surasasaṅgrahebhiḥ
Dativesurasasaṅgrahāya surasasaṅgrahābhyām surasasaṅgrahebhyaḥ
Ablativesurasasaṅgrahāt surasasaṅgrahābhyām surasasaṅgrahebhyaḥ
Genitivesurasasaṅgrahasya surasasaṅgrahayoḥ surasasaṅgrahāṇām
Locativesurasasaṅgrahe surasasaṅgrahayoḥ surasasaṅgraheṣu

Compound surasasaṅgraha -

Adverb -surasasaṅgraham -surasasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria