Declension table of ?surasaritsuta

Deva

MasculineSingularDualPlural
Nominativesurasaritsutaḥ surasaritsutau surasaritsutāḥ
Vocativesurasaritsuta surasaritsutau surasaritsutāḥ
Accusativesurasaritsutam surasaritsutau surasaritsutān
Instrumentalsurasaritsutena surasaritsutābhyām surasaritsutaiḥ surasaritsutebhiḥ
Dativesurasaritsutāya surasaritsutābhyām surasaritsutebhyaḥ
Ablativesurasaritsutāt surasaritsutābhyām surasaritsutebhyaḥ
Genitivesurasaritsutasya surasaritsutayoḥ surasaritsutānām
Locativesurasaritsute surasaritsutayoḥ surasaritsuteṣu

Compound surasaritsuta -

Adverb -surasaritsutam -surasaritsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria