Declension table of ?surasadana

Deva

NeuterSingularDualPlural
Nominativesurasadanam surasadane surasadanāni
Vocativesurasadana surasadane surasadanāni
Accusativesurasadanam surasadane surasadanāni
Instrumentalsurasadanena surasadanābhyām surasadanaiḥ
Dativesurasadanāya surasadanābhyām surasadanebhyaḥ
Ablativesurasadanāt surasadanābhyām surasadanebhyaḥ
Genitivesurasadanasya surasadanayoḥ surasadanānām
Locativesurasadane surasadanayoḥ surasadaneṣu

Compound surasadana -

Adverb -surasadanam -surasadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria