Declension table of ?surasāgraṇī

Deva

MasculineSingularDualPlural
Nominativesurasāgraṇīḥ surasāgraṇyā surasāgraṇyaḥ
Vocativesurasāgraṇīḥ surasāgraṇi surasāgraṇyā surasāgraṇyaḥ
Accusativesurasāgraṇyam surasāgraṇyā surasāgraṇyaḥ
Instrumentalsurasāgraṇyā surasāgraṇībhyām surasāgraṇībhiḥ
Dativesurasāgraṇye surasāgraṇībhyām surasāgraṇībhyaḥ
Ablativesurasāgraṇyaḥ surasāgraṇībhyām surasāgraṇībhyaḥ
Genitivesurasāgraṇyaḥ surasāgraṇyoḥ surasāgraṇīnām
Locativesurasāgraṇyi surasāgraṇyām surasāgraṇyoḥ surasāgraṇīṣu

Compound surasāgraṇi - surasāgraṇī -

Adverb -surasāgraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria