Declension table of ?surasaṅgha

Deva

MasculineSingularDualPlural
Nominativesurasaṅghaḥ surasaṅghau surasaṅghāḥ
Vocativesurasaṅgha surasaṅghau surasaṅghāḥ
Accusativesurasaṅgham surasaṅghau surasaṅghān
Instrumentalsurasaṅghena surasaṅghābhyām surasaṅghaiḥ surasaṅghebhiḥ
Dativesurasaṅghāya surasaṅghābhyām surasaṅghebhyaḥ
Ablativesurasaṅghāt surasaṅghābhyām surasaṅghebhyaḥ
Genitivesurasaṅghasya surasaṅghayoḥ surasaṅghānām
Locativesurasaṅghe surasaṅghayoḥ surasaṅgheṣu

Compound surasaṅgha -

Adverb -surasaṅgham -surasaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria