Declension table of ?surarājaśarāsana

Deva

NeuterSingularDualPlural
Nominativesurarājaśarāsanam surarājaśarāsane surarājaśarāsanāni
Vocativesurarājaśarāsana surarājaśarāsane surarājaśarāsanāni
Accusativesurarājaśarāsanam surarājaśarāsane surarājaśarāsanāni
Instrumentalsurarājaśarāsanena surarājaśarāsanābhyām surarājaśarāsanaiḥ
Dativesurarājaśarāsanāya surarājaśarāsanābhyām surarājaśarāsanebhyaḥ
Ablativesurarājaśarāsanāt surarājaśarāsanābhyām surarājaśarāsanebhyaḥ
Genitivesurarājaśarāsanasya surarājaśarāsanayoḥ surarājaśarāsanānām
Locativesurarājaśarāsane surarājaśarāsanayoḥ surarājaśarāsaneṣu

Compound surarājaśarāsana -

Adverb -surarājaśarāsanam -surarājaśarāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria