Declension table of ?surarājan

Deva

MasculineSingularDualPlural
Nominativesurarājā surarājānau surarājānaḥ
Vocativesurarājan surarājānau surarājānaḥ
Accusativesurarājānam surarājānau surarājñaḥ
Instrumentalsurarājñā surarājabhyām surarājabhiḥ
Dativesurarājñe surarājabhyām surarājabhyaḥ
Ablativesurarājñaḥ surarājabhyām surarājabhyaḥ
Genitivesurarājñaḥ surarājñoḥ surarājñām
Locativesurarājñi surarājani surarājñoḥ surarājasu

Compound surarāja -

Adverb -surarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria