Declension table of ?surarājaguru

Deva

MasculineSingularDualPlural
Nominativesurarājaguruḥ surarājagurū surarājaguravaḥ
Vocativesurarājaguro surarājagurū surarājaguravaḥ
Accusativesurarājagurum surarājagurū surarājagurūn
Instrumentalsurarājaguruṇā surarājagurubhyām surarājagurubhiḥ
Dativesurarājagurave surarājagurubhyām surarājagurubhyaḥ
Ablativesurarājaguroḥ surarājagurubhyām surarājagurubhyaḥ
Genitivesurarājaguroḥ surarājagurvoḥ surarājagurūṇām
Locativesurarājagurau surarājagurvoḥ surarājaguruṣu

Compound surarājaguru -

Adverb -surarājaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria