Declension table of ?surarṣabha

Deva

MasculineSingularDualPlural
Nominativesurarṣabhaḥ surarṣabhau surarṣabhāḥ
Vocativesurarṣabha surarṣabhau surarṣabhāḥ
Accusativesurarṣabham surarṣabhau surarṣabhān
Instrumentalsurarṣabheṇa surarṣabhābhyām surarṣabhaiḥ surarṣabhebhiḥ
Dativesurarṣabhāya surarṣabhābhyām surarṣabhebhyaḥ
Ablativesurarṣabhāt surarṣabhābhyām surarṣabhebhyaḥ
Genitivesurarṣabhasya surarṣabhayoḥ surarṣabhāṇām
Locativesurarṣabhe surarṣabhayoḥ surarṣabheṣu

Compound surarṣabha -

Adverb -surarṣabham -surarṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria