Declension table of ?surapuṣpa

Deva

NeuterSingularDualPlural
Nominativesurapuṣpam surapuṣpe surapuṣpāṇi
Vocativesurapuṣpa surapuṣpe surapuṣpāṇi
Accusativesurapuṣpam surapuṣpe surapuṣpāṇi
Instrumentalsurapuṣpeṇa surapuṣpābhyām surapuṣpaiḥ
Dativesurapuṣpāya surapuṣpābhyām surapuṣpebhyaḥ
Ablativesurapuṣpāt surapuṣpābhyām surapuṣpebhyaḥ
Genitivesurapuṣpasya surapuṣpayoḥ surapuṣpāṇām
Locativesurapuṣpe surapuṣpayoḥ surapuṣpeṣu

Compound surapuṣpa -

Adverb -surapuṣpam -surapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria