Declension table of ?surapunnāga

Deva

MasculineSingularDualPlural
Nominativesurapunnāgaḥ surapunnāgau surapunnāgāḥ
Vocativesurapunnāga surapunnāgau surapunnāgāḥ
Accusativesurapunnāgam surapunnāgau surapunnāgān
Instrumentalsurapunnāgena surapunnāgābhyām surapunnāgaiḥ surapunnāgebhiḥ
Dativesurapunnāgāya surapunnāgābhyām surapunnāgebhyaḥ
Ablativesurapunnāgāt surapunnāgābhyām surapunnāgebhyaḥ
Genitivesurapunnāgasya surapunnāgayoḥ surapunnāgānām
Locativesurapunnāge surapunnāgayoḥ surapunnāgeṣu

Compound surapunnāga -

Adverb -surapunnāgam -surapunnāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria