Declension table of ?surapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesurapratiṣṭhā surapratiṣṭhe surapratiṣṭhāḥ
Vocativesurapratiṣṭhe surapratiṣṭhe surapratiṣṭhāḥ
Accusativesurapratiṣṭhām surapratiṣṭhe surapratiṣṭhāḥ
Instrumentalsurapratiṣṭhayā surapratiṣṭhābhyām surapratiṣṭhābhiḥ
Dativesurapratiṣṭhāyai surapratiṣṭhābhyām surapratiṣṭhābhyaḥ
Ablativesurapratiṣṭhāyāḥ surapratiṣṭhābhyām surapratiṣṭhābhyaḥ
Genitivesurapratiṣṭhāyāḥ surapratiṣṭhayoḥ surapratiṣṭhānām
Locativesurapratiṣṭhāyām surapratiṣṭhayoḥ surapratiṣṭhāsu

Adverb -surapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria