Declension table of ?suraparṇikā

Deva

FeminineSingularDualPlural
Nominativesuraparṇikā suraparṇike suraparṇikāḥ
Vocativesuraparṇike suraparṇike suraparṇikāḥ
Accusativesuraparṇikām suraparṇike suraparṇikāḥ
Instrumentalsuraparṇikayā suraparṇikābhyām suraparṇikābhiḥ
Dativesuraparṇikāyai suraparṇikābhyām suraparṇikābhyaḥ
Ablativesuraparṇikāyāḥ suraparṇikābhyām suraparṇikābhyaḥ
Genitivesuraparṇikāyāḥ suraparṇikayoḥ suraparṇikānām
Locativesuraparṇikāyām suraparṇikayoḥ suraparṇikāsu

Adverb -suraparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria